A 413-31 Turīyayantraprakaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/31
Title: Turīyayantraprakaraṇa
Dimensions: 24.9 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2833
Remarks: I?
Reel No. A 413-31 Inventory No. 79358
Title Turīyayantraprakaraṇa
Remarks assigned to the Siddhāntatattvaviveka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.7 x 10.7 cm
Folios 4
Lines per Folio 9
Foliation figures in the upper left-hand and lower right-hand margin on th verso under the word śrī and rāma
Place of Deposit NAK
Accession No. 5/2833
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīvāgīśvarye (!) namaḥ ||
atha tattvavivekoktaturyayaṃtra (!) likhyate ||
urdhvādharā tathā ti(2)ryag rekhā cakrasya madhyagā ||
kāryā cakrāṃghrayas tābhyāṃ catvāra syuḥ samā iha || 1 ||
tad ekāṃghrisvarūpāc ca yaṃtrād eva ya⟨|⟩(3)thā bhavet ||
jñānaṃ digdeśakālānāṃ tathā sūkṣmaṃ vadāmyahaṃ || 2 ||
graṃtha jīvārddhakhaṃḍāni triṃśatrijyābhavānyataḥ (!) ||
khā(4)gnitrijyāpraṃāṇena lāghavād yaṃtram ādṛtaṃ || 3 || (fol. 1r1–4)
End
siddhāṃtajñai (!) kṣetragolapravīṇair
vyaktāvyaktaproktayuktipra(3)kāraiḥ ||
atrāvaśyaṃ jñāyate vāsanāṃghri
yaṃtre sūkṣme sāmayānoditāsmāt || 73 ||
digdeśakālodbhavajātyajātair
yac cā(4)nupātair gaṇitaṃ susūkṣmaṃ ||
tad aṃghriyaṃtrān mayakānir uktam
apurvam (!) āścayakaraṃ(!) nṛṇāṃ ca || 74 ||
kāladigdeśajaṃ kiṃcid ga(5)ṇitaṃ tad ihoditaṃ ||
tatsāram akhilaṃ vakṣye graṃthalaṃkaraṇe (!) grataḥ || 75 ||
|| atha dvādaśāṃgulaṃ saptāṃgulaśaṃkochāyāṃ(6)kāḥ– (fol. 4v2–6)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 413/31
Date of Filming 28-07-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-12-2005
Bibliography