A 413-31 Turīyayantraprakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/31
Title: Turīyayantraprakaraṇa
Dimensions: 24.9 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2833
Remarks: I?


Reel No. A 413-31 Inventory No. 79358

Title Turīyayantraprakaraṇa

Remarks assigned to the Siddhāntatattvaviveka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.7 x 10.7 cm

Folios 4

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on th verso under the word śrī and rāma

Place of Deposit NAK

Accession No. 5/2833

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīvāgīśvarye (!) namaḥ ||

atha tattvavivekoktaturyayaṃtra (!) likhyate ||

urdhvādharā tathā ti(2)ryag rekhā cakrasya madhyagā ||

kāryā cakrāṃghrayas tābhyāṃ catvāra syuḥ samā iha || 1 ||

tad ekāṃghrisvarūpāc ca yaṃtrād eva ya⟨|⟩(3)thā bhavet ||

jñānaṃ digdeśakālānāṃ tathā sūkṣmaṃ vadāmyahaṃ || 2 ||

graṃtha jīvārddhakhaṃḍāni triṃśatrijyābhavānyataḥ (!) ||

khā(4)gnitrijyāpraṃāṇena lāghavād yaṃtram ādṛtaṃ || 3 || (fol. 1r1–4)

End

siddhāṃtajñai (!) kṣetragolapravīṇair

vyaktāvyaktaproktayuktipra(3)kāraiḥ ||

atrāvaśyaṃ jñāyate vāsanāṃghri

yaṃtre sūkṣme sāmayānoditāsmāt || 73 ||

digdeśakālodbhavajātyajātair

yac cā(4)nupātair gaṇitaṃ susūkṣmaṃ ||

tad aṃghriyaṃtrān mayakānir uktam

apurvam (!) āścayakaraṃ(!) nṛṇāṃ ca || 74 ||

kāladigdeśajaṃ kiṃcid ga(5)ṇitaṃ tad ihoditaṃ ||

tatsāram akhilaṃ vakṣye graṃthalaṃkaraṇe (!) grataḥ || 75 ||

|| atha dvādaśāṃgulaṃ saptāṃgulaśaṃkochāyāṃ(6)kāḥ– (fol. 4v2–6)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 413/31

Date of Filming 28-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-12-2005

Bibliography